NEW STEP BY STEP MAP FOR BHAIRAV KAVACH

New Step by Step Map For bhairav kavach

New Step by Step Map For bhairav kavach

Blog Article



नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥ २०॥

डाकिनी पुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः।

।। इति रुद्रयामले महातन्त्रे महाकाल भैरव कवचं सम्पूर्णम् ।।



ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

Enhanced Focus and Clarity: Devotees attribute enhanced mental clarity and concentration for the carrying in the Kavach, aiding in more info meditation and spiritual practices.

यस्य विज्ञानमात्रेण मन्त्रसिद्धिर्न संशयः ॥ २७॥

हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ १९॥

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः।।

विचरन्यत्र कुत्रापि न विघ्नैः परिभूयते ॥ १६॥



संहार भैरवः पायादीशान्यां च महेश्वरः ॥ 

वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा

Report this page